Declension table of ?sāvadhānīkṛtā

Deva

FeminineSingularDualPlural
Nominativesāvadhānīkṛtā sāvadhānīkṛte sāvadhānīkṛtāḥ
Vocativesāvadhānīkṛte sāvadhānīkṛte sāvadhānīkṛtāḥ
Accusativesāvadhānīkṛtām sāvadhānīkṛte sāvadhānīkṛtāḥ
Instrumentalsāvadhānīkṛtayā sāvadhānīkṛtābhyām sāvadhānīkṛtābhiḥ
Dativesāvadhānīkṛtāyai sāvadhānīkṛtābhyām sāvadhānīkṛtābhyaḥ
Ablativesāvadhānīkṛtāyāḥ sāvadhānīkṛtābhyām sāvadhānīkṛtābhyaḥ
Genitivesāvadhānīkṛtāyāḥ sāvadhānīkṛtayoḥ sāvadhānīkṛtānām
Locativesāvadhānīkṛtāyām sāvadhānīkṛtayoḥ sāvadhānīkṛtāsu

Adverb -sāvadhānīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria