Declension table of ?sāvacāraṇa

Deva

NeuterSingularDualPlural
Nominativesāvacāraṇam sāvacāraṇe sāvacāraṇāni
Vocativesāvacāraṇa sāvacāraṇe sāvacāraṇāni
Accusativesāvacāraṇam sāvacāraṇe sāvacāraṇāni
Instrumentalsāvacāraṇena sāvacāraṇābhyām sāvacāraṇaiḥ
Dativesāvacāraṇāya sāvacāraṇābhyām sāvacāraṇebhyaḥ
Ablativesāvacāraṇāt sāvacāraṇābhyām sāvacāraṇebhyaḥ
Genitivesāvacāraṇasya sāvacāraṇayoḥ sāvacāraṇānām
Locativesāvacāraṇe sāvacāraṇayoḥ sāvacāraṇeṣu

Compound sāvacāraṇa -

Adverb -sāvacāraṇam -sāvacāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria