Declension table of ?sāvacāraṇa

Deva

MasculineSingularDualPlural
Nominativesāvacāraṇaḥ sāvacāraṇau sāvacāraṇāḥ
Vocativesāvacāraṇa sāvacāraṇau sāvacāraṇāḥ
Accusativesāvacāraṇam sāvacāraṇau sāvacāraṇān
Instrumentalsāvacāraṇena sāvacāraṇābhyām sāvacāraṇaiḥ sāvacāraṇebhiḥ
Dativesāvacāraṇāya sāvacāraṇābhyām sāvacāraṇebhyaḥ
Ablativesāvacāraṇāt sāvacāraṇābhyām sāvacāraṇebhyaḥ
Genitivesāvacāraṇasya sāvacāraṇayoḥ sāvacāraṇānām
Locativesāvacāraṇe sāvacāraṇayoḥ sāvacāraṇeṣu

Compound sāvacāraṇa -

Adverb -sāvacāraṇam -sāvacāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria