Declension table of ?sātyayajñi

Deva

MasculineSingularDualPlural
Nominativesātyayajñiḥ sātyayajñī sātyayajñayaḥ
Vocativesātyayajñe sātyayajñī sātyayajñayaḥ
Accusativesātyayajñim sātyayajñī sātyayajñīn
Instrumentalsātyayajñinā sātyayajñibhyām sātyayajñibhiḥ
Dativesātyayajñaye sātyayajñibhyām sātyayajñibhyaḥ
Ablativesātyayajñeḥ sātyayajñibhyām sātyayajñibhyaḥ
Genitivesātyayajñeḥ sātyayajñyoḥ sātyayajñīnām
Locativesātyayajñau sātyayajñyoḥ sātyayajñiṣu

Compound sātyayajñi -

Adverb -sātyayajñi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria