Declension table of ?sātyarathi

Deva

MasculineSingularDualPlural
Nominativesātyarathiḥ sātyarathī sātyarathayaḥ
Vocativesātyarathe sātyarathī sātyarathayaḥ
Accusativesātyarathim sātyarathī sātyarathīn
Instrumentalsātyarathinā sātyarathibhyām sātyarathibhiḥ
Dativesātyarathaye sātyarathibhyām sātyarathibhyaḥ
Ablativesātyaratheḥ sātyarathibhyām sātyarathibhyaḥ
Genitivesātyaratheḥ sātyarathyoḥ sātyarathīnām
Locativesātyarathau sātyarathyoḥ sātyarathiṣu

Compound sātyarathi -

Adverb -sātyarathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria