Declension table of ?sātyamugri

Deva

MasculineSingularDualPlural
Nominativesātyamugriḥ sātyamugrī sātyamugrayaḥ
Vocativesātyamugre sātyamugrī sātyamugrayaḥ
Accusativesātyamugrim sātyamugrī sātyamugrīn
Instrumentalsātyamugriṇā sātyamugribhyām sātyamugribhiḥ
Dativesātyamugraye sātyamugribhyām sātyamugribhyaḥ
Ablativesātyamugreḥ sātyamugribhyām sātyamugribhyaḥ
Genitivesātyamugreḥ sātyamugryoḥ sātyamugrīṇām
Locativesātyamugrau sātyamugryoḥ sātyamugriṣu

Compound sātyamugri -

Adverb -sātyamugri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria