Declension table of ?sātyamugra

Deva

MasculineSingularDualPlural
Nominativesātyamugraḥ sātyamugrau sātyamugrāḥ
Vocativesātyamugra sātyamugrau sātyamugrāḥ
Accusativesātyamugram sātyamugrau sātyamugrān
Instrumentalsātyamugreṇa sātyamugrābhyām sātyamugraiḥ sātyamugrebhiḥ
Dativesātyamugrāya sātyamugrābhyām sātyamugrebhyaḥ
Ablativesātyamugrāt sātyamugrābhyām sātyamugrebhyaḥ
Genitivesātyamugrasya sātyamugrayoḥ sātyamugrāṇām
Locativesātyamugre sātyamugrayoḥ sātyamugreṣu

Compound sātyamugra -

Adverb -sātyamugram -sātyamugrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria