Declension table of ?sātyakāyana

Deva

MasculineSingularDualPlural
Nominativesātyakāyanaḥ sātyakāyanau sātyakāyanāḥ
Vocativesātyakāyana sātyakāyanau sātyakāyanāḥ
Accusativesātyakāyanam sātyakāyanau sātyakāyanān
Instrumentalsātyakāyanena sātyakāyanābhyām sātyakāyanaiḥ sātyakāyanebhiḥ
Dativesātyakāyanāya sātyakāyanābhyām sātyakāyanebhyaḥ
Ablativesātyakāyanāt sātyakāyanābhyām sātyakāyanebhyaḥ
Genitivesātyakāyanasya sātyakāyanayoḥ sātyakāyanānām
Locativesātyakāyane sātyakāyanayoḥ sātyakāyaneṣu

Compound sātyakāyana -

Adverb -sātyakāyanam -sātyakāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria