Declension table of ?sātyakāmi

Deva

MasculineSingularDualPlural
Nominativesātyakāmiḥ sātyakāmī sātyakāmayaḥ
Vocativesātyakāme sātyakāmī sātyakāmayaḥ
Accusativesātyakāmim sātyakāmī sātyakāmīn
Instrumentalsātyakāminā sātyakāmibhyām sātyakāmibhiḥ
Dativesātyakāmaye sātyakāmibhyām sātyakāmibhyaḥ
Ablativesātyakāmeḥ sātyakāmibhyām sātyakāmibhyaḥ
Genitivesātyakāmeḥ sātyakāmyoḥ sātyakāmīnām
Locativesātyakāmau sātyakāmyoḥ sātyakāmiṣu

Compound sātyakāmi -

Adverb -sātyakāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria