Declension table of ?sātyaka

Deva

MasculineSingularDualPlural
Nominativesātyakaḥ sātyakau sātyakāḥ
Vocativesātyaka sātyakau sātyakāḥ
Accusativesātyakam sātyakau sātyakān
Instrumentalsātyakena sātyakābhyām sātyakaiḥ sātyakebhiḥ
Dativesātyakāya sātyakābhyām sātyakebhyaḥ
Ablativesātyakāt sātyakābhyām sātyakebhyaḥ
Genitivesātyakasya sātyakayoḥ sātyakānām
Locativesātyake sātyakayoḥ sātyakeṣu

Compound sātyaka -

Adverb -sātyakam -sātyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria