Declension table of ?sātyadūtā

Deva

FeminineSingularDualPlural
Nominativesātyadūtā sātyadūte sātyadūtāḥ
Vocativesātyadūte sātyadūte sātyadūtāḥ
Accusativesātyadūtām sātyadūte sātyadūtāḥ
Instrumentalsātyadūtayā sātyadūtābhyām sātyadūtābhiḥ
Dativesātyadūtāyai sātyadūtābhyām sātyadūtābhyaḥ
Ablativesātyadūtāyāḥ sātyadūtābhyām sātyadūtābhyaḥ
Genitivesātyadūtāyāḥ sātyadūtayoḥ sātyadūtānām
Locativesātyadūtāyām sātyadūtayoḥ sātyadūtāsu

Adverb -sātyadūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria