Declension table of ?sātyadūta

Deva

NeuterSingularDualPlural
Nominativesātyadūtam sātyadūte sātyadūtāni
Vocativesātyadūta sātyadūte sātyadūtāni
Accusativesātyadūtam sātyadūte sātyadūtāni
Instrumentalsātyadūtena sātyadūtābhyām sātyadūtaiḥ
Dativesātyadūtāya sātyadūtābhyām sātyadūtebhyaḥ
Ablativesātyadūtāt sātyadūtābhyām sātyadūtebhyaḥ
Genitivesātyadūtasya sātyadūtayoḥ sātyadūtānām
Locativesātyadūte sātyadūtayoḥ sātyadūteṣu

Compound sātyadūta -

Adverb -sātyadūtam -sātyadūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria