Declension table of ?sātyadūta

Deva

MasculineSingularDualPlural
Nominativesātyadūtaḥ sātyadūtau sātyadūtāḥ
Vocativesātyadūta sātyadūtau sātyadūtāḥ
Accusativesātyadūtam sātyadūtau sātyadūtān
Instrumentalsātyadūtena sātyadūtābhyām sātyadūtaiḥ sātyadūtebhiḥ
Dativesātyadūtāya sātyadūtābhyām sātyadūtebhyaḥ
Ablativesātyadūtāt sātyadūtābhyām sātyadūtebhyaḥ
Genitivesātyadūtasya sātyadūtayoḥ sātyadūtānām
Locativesātyadūte sātyadūtayoḥ sātyadūteṣu

Compound sātyadūta -

Adverb -sātyadūtam -sātyadūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria