Declension table of ?sātyādhivāka

Deva

MasculineSingularDualPlural
Nominativesātyādhivākaḥ sātyādhivākau sātyādhivākāḥ
Vocativesātyādhivāka sātyādhivākau sātyādhivākāḥ
Accusativesātyādhivākam sātyādhivākau sātyādhivākān
Instrumentalsātyādhivākena sātyādhivākābhyām sātyādhivākaiḥ sātyādhivākebhiḥ
Dativesātyādhivākāya sātyādhivākābhyām sātyādhivākebhyaḥ
Ablativesātyādhivākāt sātyādhivākābhyām sātyādhivākebhyaḥ
Genitivesātyādhivākasya sātyādhivākayoḥ sātyādhivākānām
Locativesātyādhivāke sātyādhivākayoḥ sātyādhivākeṣu

Compound sātyādhivāka -

Adverb -sātyādhivākam -sātyādhivākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria