Declension table of ?sātvatīsūnu

Deva

MasculineSingularDualPlural
Nominativesātvatīsūnuḥ sātvatīsūnū sātvatīsūnavaḥ
Vocativesātvatīsūno sātvatīsūnū sātvatīsūnavaḥ
Accusativesātvatīsūnum sātvatīsūnū sātvatīsūnūn
Instrumentalsātvatīsūnunā sātvatīsūnubhyām sātvatīsūnubhiḥ
Dativesātvatīsūnave sātvatīsūnubhyām sātvatīsūnubhyaḥ
Ablativesātvatīsūnoḥ sātvatīsūnubhyām sātvatīsūnubhyaḥ
Genitivesātvatīsūnoḥ sātvatīsūnvoḥ sātvatīsūnūnām
Locativesātvatīsūnau sātvatīsūnvoḥ sātvatīsūnuṣu

Compound sātvatīsūnu -

Adverb -sātvatīsūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria