Declension table of ?sātvatasiddhāntaśataka

Deva

NeuterSingularDualPlural
Nominativesātvatasiddhāntaśatakam sātvatasiddhāntaśatake sātvatasiddhāntaśatakāni
Vocativesātvatasiddhāntaśataka sātvatasiddhāntaśatake sātvatasiddhāntaśatakāni
Accusativesātvatasiddhāntaśatakam sātvatasiddhāntaśatake sātvatasiddhāntaśatakāni
Instrumentalsātvatasiddhāntaśatakena sātvatasiddhāntaśatakābhyām sātvatasiddhāntaśatakaiḥ
Dativesātvatasiddhāntaśatakāya sātvatasiddhāntaśatakābhyām sātvatasiddhāntaśatakebhyaḥ
Ablativesātvatasiddhāntaśatakāt sātvatasiddhāntaśatakābhyām sātvatasiddhāntaśatakebhyaḥ
Genitivesātvatasiddhāntaśatakasya sātvatasiddhāntaśatakayoḥ sātvatasiddhāntaśatakānām
Locativesātvatasiddhāntaśatake sātvatasiddhāntaśatakayoḥ sātvatasiddhāntaśatakeṣu

Compound sātvatasiddhāntaśataka -

Adverb -sātvatasiddhāntaśatakam -sātvatasiddhāntaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria