Declension table of ?sātvatasaṃhitāprayoga

Deva

MasculineSingularDualPlural
Nominativesātvatasaṃhitāprayogaḥ sātvatasaṃhitāprayogau sātvatasaṃhitāprayogāḥ
Vocativesātvatasaṃhitāprayoga sātvatasaṃhitāprayogau sātvatasaṃhitāprayogāḥ
Accusativesātvatasaṃhitāprayogam sātvatasaṃhitāprayogau sātvatasaṃhitāprayogān
Instrumentalsātvatasaṃhitāprayogeṇa sātvatasaṃhitāprayogābhyām sātvatasaṃhitāprayogaiḥ sātvatasaṃhitāprayogebhiḥ
Dativesātvatasaṃhitāprayogāya sātvatasaṃhitāprayogābhyām sātvatasaṃhitāprayogebhyaḥ
Ablativesātvatasaṃhitāprayogāt sātvatasaṃhitāprayogābhyām sātvatasaṃhitāprayogebhyaḥ
Genitivesātvatasaṃhitāprayogasya sātvatasaṃhitāprayogayoḥ sātvatasaṃhitāprayogāṇām
Locativesātvatasaṃhitāprayoge sātvatasaṃhitāprayogayoḥ sātvatasaṃhitāprayogeṣu

Compound sātvatasaṃhitāprayoga -

Adverb -sātvatasaṃhitāprayogam -sātvatasaṃhitāprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria