Declension table of ?sātvat

Deva

MasculineSingularDualPlural
Nominativesātvān sātvantau sātvantaḥ
Vocativesātvan sātvantau sātvantaḥ
Accusativesātvantam sātvantau sātvataḥ
Instrumentalsātvatā sātvadbhyām sātvadbhiḥ
Dativesātvate sātvadbhyām sātvadbhyaḥ
Ablativesātvataḥ sātvadbhyām sātvadbhyaḥ
Genitivesātvataḥ sātvatoḥ sātvatām
Locativesātvati sātvatoḥ sātvatsu

Compound sātvat -

Adverb -sātvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria