Declension table of ?sāttvikī

Deva

FeminineSingularDualPlural
Nominativesāttvikī sāttvikyau sāttvikyaḥ
Vocativesāttviki sāttvikyau sāttvikyaḥ
Accusativesāttvikīm sāttvikyau sāttvikīḥ
Instrumentalsāttvikyā sāttvikībhyām sāttvikībhiḥ
Dativesāttvikyai sāttvikībhyām sāttvikībhyaḥ
Ablativesāttvikyāḥ sāttvikībhyām sāttvikībhyaḥ
Genitivesāttvikyāḥ sāttvikyoḥ sāttvikīnām
Locativesāttvikyām sāttvikyoḥ sāttvikīṣu

Compound sāttviki - sāttvikī -

Adverb -sāttviki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria