Declension table of ?sāttvikapurāṇavibhāga

Deva

MasculineSingularDualPlural
Nominativesāttvikapurāṇavibhāgaḥ sāttvikapurāṇavibhāgau sāttvikapurāṇavibhāgāḥ
Vocativesāttvikapurāṇavibhāga sāttvikapurāṇavibhāgau sāttvikapurāṇavibhāgāḥ
Accusativesāttvikapurāṇavibhāgam sāttvikapurāṇavibhāgau sāttvikapurāṇavibhāgān
Instrumentalsāttvikapurāṇavibhāgena sāttvikapurāṇavibhāgābhyām sāttvikapurāṇavibhāgaiḥ sāttvikapurāṇavibhāgebhiḥ
Dativesāttvikapurāṇavibhāgāya sāttvikapurāṇavibhāgābhyām sāttvikapurāṇavibhāgebhyaḥ
Ablativesāttvikapurāṇavibhāgāt sāttvikapurāṇavibhāgābhyām sāttvikapurāṇavibhāgebhyaḥ
Genitivesāttvikapurāṇavibhāgasya sāttvikapurāṇavibhāgayoḥ sāttvikapurāṇavibhāgānām
Locativesāttvikapurāṇavibhāge sāttvikapurāṇavibhāgayoḥ sāttvikapurāṇavibhāgeṣu

Compound sāttvikapurāṇavibhāga -

Adverb -sāttvikapurāṇavibhāgam -sāttvikapurāṇavibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria