Declension table of sāttvika

Deva

NeuterSingularDualPlural
Nominativesāttvikam sāttvike sāttvikāni
Vocativesāttvika sāttvike sāttvikāni
Accusativesāttvikam sāttvike sāttvikāni
Instrumentalsāttvikena sāttvikābhyām sāttvikaiḥ
Dativesāttvikāya sāttvikābhyām sāttvikebhyaḥ
Ablativesāttvikāt sāttvikābhyām sāttvikebhyaḥ
Genitivesāttvikasya sāttvikayoḥ sāttvikānām
Locativesāttvike sāttvikayoḥ sāttvikeṣu

Compound sāttvika -

Adverb -sāttvikam -sāttvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria