Declension table of sāttvika

Deva

MasculineSingularDualPlural
Nominativesāttvikaḥ sāttvikau sāttvikāḥ
Vocativesāttvika sāttvikau sāttvikāḥ
Accusativesāttvikam sāttvikau sāttvikān
Instrumentalsāttvikena sāttvikābhyām sāttvikaiḥ sāttvikebhiḥ
Dativesāttvikāya sāttvikābhyām sāttvikebhyaḥ
Ablativesāttvikāt sāttvikābhyām sāttvikebhyaḥ
Genitivesāttvikasya sāttvikayoḥ sāttvikānām
Locativesāttvike sāttvikayoḥ sāttvikeṣu

Compound sāttvika -

Adverb -sāttvikam -sāttvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria