Declension table of ?sāttvā

Deva

FeminineSingularDualPlural
Nominativesāttvā sāttve sāttvāḥ
Vocativesāttve sāttve sāttvāḥ
Accusativesāttvām sāttve sāttvāḥ
Instrumentalsāttvayā sāttvābhyām sāttvābhiḥ
Dativesāttvāyai sāttvābhyām sāttvābhyaḥ
Ablativesāttvāyāḥ sāttvābhyām sāttvābhyaḥ
Genitivesāttvāyāḥ sāttvayoḥ sāttvānām
Locativesāttvāyām sāttvayoḥ sāttvāsu

Adverb -sāttvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria