Declension table of ?sātrājitī

Deva

FeminineSingularDualPlural
Nominativesātrājitī sātrājityau sātrājityaḥ
Vocativesātrājiti sātrājityau sātrājityaḥ
Accusativesātrājitīm sātrājityau sātrājitīḥ
Instrumentalsātrājityā sātrājitībhyām sātrājitībhiḥ
Dativesātrājityai sātrājitībhyām sātrājitībhyaḥ
Ablativesātrājityāḥ sātrājitībhyām sātrājitībhyaḥ
Genitivesātrājityāḥ sātrājityoḥ sātrājitīnām
Locativesātrājityām sātrājityoḥ sātrājitīṣu

Compound sātrājiti - sātrājitī -

Adverb -sātrājiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria