Declension table of ?sātrājita

Deva

MasculineSingularDualPlural
Nominativesātrājitaḥ sātrājitau sātrājitāḥ
Vocativesātrājita sātrājitau sātrājitāḥ
Accusativesātrājitam sātrājitau sātrājitān
Instrumentalsātrājitena sātrājitābhyām sātrājitaiḥ sātrājitebhiḥ
Dativesātrājitāya sātrājitābhyām sātrājitebhyaḥ
Ablativesātrājitāt sātrājitābhyām sātrājitebhyaḥ
Genitivesātrājitasya sātrājitayoḥ sātrājitānām
Locativesātrājite sātrājitayoḥ sātrājiteṣu

Compound sātrājita -

Adverb -sātrājitam -sātrājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria