Declension table of ?sātobārhata

Deva

NeuterSingularDualPlural
Nominativesātobārhatam sātobārhate sātobārhatāni
Vocativesātobārhata sātobārhate sātobārhatāni
Accusativesātobārhatam sātobārhate sātobārhatāni
Instrumentalsātobārhatena sātobārhatābhyām sātobārhataiḥ
Dativesātobārhatāya sātobārhatābhyām sātobārhatebhyaḥ
Ablativesātobārhatāt sātobārhatābhyām sātobārhatebhyaḥ
Genitivesātobārhatasya sātobārhatayoḥ sātobārhatānām
Locativesātobārhate sātobārhatayoḥ sātobārhateṣu

Compound sātobārhata -

Adverb -sātobārhatam -sātobārhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria