Declension table of ?sātmīkṛtā

Deva

FeminineSingularDualPlural
Nominativesātmīkṛtā sātmīkṛte sātmīkṛtāḥ
Vocativesātmīkṛte sātmīkṛte sātmīkṛtāḥ
Accusativesātmīkṛtām sātmīkṛte sātmīkṛtāḥ
Instrumentalsātmīkṛtayā sātmīkṛtābhyām sātmīkṛtābhiḥ
Dativesātmīkṛtāyai sātmīkṛtābhyām sātmīkṛtābhyaḥ
Ablativesātmīkṛtāyāḥ sātmīkṛtābhyām sātmīkṛtābhyaḥ
Genitivesātmīkṛtāyāḥ sātmīkṛtayoḥ sātmīkṛtānām
Locativesātmīkṛtāyām sātmīkṛtayoḥ sātmīkṛtāsu

Adverb -sātmīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria