Declension table of ?sātmīkṛta

Deva

NeuterSingularDualPlural
Nominativesātmīkṛtam sātmīkṛte sātmīkṛtāni
Vocativesātmīkṛta sātmīkṛte sātmīkṛtāni
Accusativesātmīkṛtam sātmīkṛte sātmīkṛtāni
Instrumentalsātmīkṛtena sātmīkṛtābhyām sātmīkṛtaiḥ
Dativesātmīkṛtāya sātmīkṛtābhyām sātmīkṛtebhyaḥ
Ablativesātmīkṛtāt sātmīkṛtābhyām sātmīkṛtebhyaḥ
Genitivesātmīkṛtasya sātmīkṛtayoḥ sātmīkṛtānām
Locativesātmīkṛte sātmīkṛtayoḥ sātmīkṛteṣu

Compound sātmīkṛta -

Adverb -sātmīkṛtam -sātmīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria