Declension table of ?sātmīkṛta

Deva

MasculineSingularDualPlural
Nominativesātmīkṛtaḥ sātmīkṛtau sātmīkṛtāḥ
Vocativesātmīkṛta sātmīkṛtau sātmīkṛtāḥ
Accusativesātmīkṛtam sātmīkṛtau sātmīkṛtān
Instrumentalsātmīkṛtena sātmīkṛtābhyām sātmīkṛtaiḥ sātmīkṛtebhiḥ
Dativesātmīkṛtāya sātmīkṛtābhyām sātmīkṛtebhyaḥ
Ablativesātmīkṛtāt sātmīkṛtābhyām sātmīkṛtebhyaḥ
Genitivesātmīkṛtasya sātmīkṛtayoḥ sātmīkṛtānām
Locativesātmīkṛte sātmīkṛtayoḥ sātmīkṛteṣu

Compound sātmīkṛta -

Adverb -sātmīkṛtam -sātmīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria