Declension table of ?sātmatva

Deva

NeuterSingularDualPlural
Nominativesātmatvam sātmatve sātmatvāni
Vocativesātmatva sātmatve sātmatvāni
Accusativesātmatvam sātmatve sātmatvāni
Instrumentalsātmatvena sātmatvābhyām sātmatvaiḥ
Dativesātmatvāya sātmatvābhyām sātmatvebhyaḥ
Ablativesātmatvāt sātmatvābhyām sātmatvebhyaḥ
Genitivesātmatvasya sātmatvayoḥ sātmatvānām
Locativesātmatve sātmatvayoḥ sātmatveṣu

Compound sātmatva -

Adverb -sātmatvam -sātmatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria