Declension table of ?sātman

Deva

MasculineSingularDualPlural
Nominativesātmā sātmānau sātmānaḥ
Vocativesātman sātmānau sātmānaḥ
Accusativesātmānam sātmānau sātmanaḥ
Instrumentalsātmanā sātmabhyām sātmabhiḥ
Dativesātmane sātmabhyām sātmabhyaḥ
Ablativesātmanaḥ sātmabhyām sātmabhyaḥ
Genitivesātmanaḥ sātmanoḥ sātmanām
Locativesātmani sātmanoḥ sātmasu

Compound sātma -

Adverb -sātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria