Declension table of sātma

Deva

NeuterSingularDualPlural
Nominativesātmam sātme sātmāni
Vocativesātma sātme sātmāni
Accusativesātmam sātme sātmāni
Instrumentalsātmena sātmābhyām sātmaiḥ
Dativesātmāya sātmābhyām sātmebhyaḥ
Ablativesātmāt sātmābhyām sātmebhyaḥ
Genitivesātmasya sātmayoḥ sātmānām
Locativesātme sātmayoḥ sātmeṣu

Compound sātma -

Adverb -sātmam -sātmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria