Declension table of ?sātiśaya

Deva

MasculineSingularDualPlural
Nominativesātiśayaḥ sātiśayau sātiśayāḥ
Vocativesātiśaya sātiśayau sātiśayāḥ
Accusativesātiśayam sātiśayau sātiśayān
Instrumentalsātiśayena sātiśayābhyām sātiśayaiḥ sātiśayebhiḥ
Dativesātiśayāya sātiśayābhyām sātiśayebhyaḥ
Ablativesātiśayāt sātiśayābhyām sātiśayebhyaḥ
Genitivesātiśayasya sātiśayayoḥ sātiśayānām
Locativesātiśaye sātiśayayoḥ sātiśayeṣu

Compound sātiśaya -

Adverb -sātiśayam -sātiśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria