Declension table of ?sātiriktā

Deva

FeminineSingularDualPlural
Nominativesātiriktā sātirikte sātiriktāḥ
Vocativesātirikte sātirikte sātiriktāḥ
Accusativesātiriktām sātirikte sātiriktāḥ
Instrumentalsātiriktayā sātiriktābhyām sātiriktābhiḥ
Dativesātiriktāyai sātiriktābhyām sātiriktābhyaḥ
Ablativesātiriktāyāḥ sātiriktābhyām sātiriktābhyaḥ
Genitivesātiriktāyāḥ sātiriktayoḥ sātiriktānām
Locativesātiriktāyām sātiriktayoḥ sātiriktāsu

Adverb -sātiriktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria