Declension table of ?sātireka

Deva

NeuterSingularDualPlural
Nominativesātirekam sātireke sātirekāṇi
Vocativesātireka sātireke sātirekāṇi
Accusativesātirekam sātireke sātirekāṇi
Instrumentalsātirekeṇa sātirekābhyām sātirekaiḥ
Dativesātirekāya sātirekābhyām sātirekebhyaḥ
Ablativesātirekāt sātirekābhyām sātirekebhyaḥ
Genitivesātirekasya sātirekayoḥ sātirekāṇām
Locativesātireke sātirekayoḥ sātirekeṣu

Compound sātireka -

Adverb -sātirekam -sātirekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria