Declension table of ?sātireka

Deva

MasculineSingularDualPlural
Nominativesātirekaḥ sātirekau sātirekāḥ
Vocativesātireka sātirekau sātirekāḥ
Accusativesātirekam sātirekau sātirekān
Instrumentalsātirekeṇa sātirekābhyām sātirekaiḥ sātirekebhiḥ
Dativesātirekāya sātirekābhyām sātirekebhyaḥ
Ablativesātirekāt sātirekābhyām sātirekebhyaḥ
Genitivesātirekasya sātirekayoḥ sātirekāṇām
Locativesātireke sātirekayoḥ sātirekeṣu

Compound sātireka -

Adverb -sātirekam -sātirekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria