Declension table of ?sātīlaka

Deva

MasculineSingularDualPlural
Nominativesātīlakaḥ sātīlakau sātīlakāḥ
Vocativesātīlaka sātīlakau sātīlakāḥ
Accusativesātīlakam sātīlakau sātīlakān
Instrumentalsātīlakena sātīlakābhyām sātīlakaiḥ sātīlakebhiḥ
Dativesātīlakāya sātīlakābhyām sātīlakebhyaḥ
Ablativesātīlakāt sātīlakābhyām sātīlakebhyaḥ
Genitivesātīlakasya sātīlakayoḥ sātīlakānām
Locativesātīlake sātīlakayoḥ sātīlakeṣu

Compound sātīlaka -

Adverb -sātīlakam -sātīlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria