Declension table of ?sātīkāśa

Deva

NeuterSingularDualPlural
Nominativesātīkāśam sātīkāśe sātīkāśāni
Vocativesātīkāśa sātīkāśe sātīkāśāni
Accusativesātīkāśam sātīkāśe sātīkāśāni
Instrumentalsātīkāśena sātīkāśābhyām sātīkāśaiḥ
Dativesātīkāśāya sātīkāśābhyām sātīkāśebhyaḥ
Ablativesātīkāśāt sātīkāśābhyām sātīkāśebhyaḥ
Genitivesātīkāśasya sātīkāśayoḥ sātīkāśānām
Locativesātīkāśe sātīkāśayoḥ sātīkāśeṣu

Compound sātīkāśa -

Adverb -sātīkāśam -sātīkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria