Declension table of ?sāti

Deva

FeminineSingularDualPlural
Nominativesātiḥ sātī sātayaḥ
Vocativesāte sātī sātayaḥ
Accusativesātim sātī sātīḥ
Instrumentalsātyā sātibhyām sātibhiḥ
Dativesātyai sātaye sātibhyām sātibhyaḥ
Ablativesātyāḥ sāteḥ sātibhyām sātibhyaḥ
Genitivesātyāḥ sāteḥ sātyoḥ sātīnām
Locativesātyām sātau sātyoḥ sātiṣu

Compound sāti -

Adverb -sāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria