Declension table of ?sātaya

Deva

NeuterSingularDualPlural
Nominativesātayam sātaye sātayāni
Vocativesātaya sātaye sātayāni
Accusativesātayam sātaye sātayāni
Instrumentalsātayena sātayābhyām sātayaiḥ
Dativesātayāya sātayābhyām sātayebhyaḥ
Ablativesātayāt sātayābhyām sātayebhyaḥ
Genitivesātayasya sātayayoḥ sātayānām
Locativesātaye sātayayoḥ sātayeṣu

Compound sātaya -

Adverb -sātayam -sātayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria