Declension table of ?sātaya

Deva

MasculineSingularDualPlural
Nominativesātayaḥ sātayau sātayāḥ
Vocativesātaya sātayau sātayāḥ
Accusativesātayam sātayau sātayān
Instrumentalsātayena sātayābhyām sātayaiḥ sātayebhiḥ
Dativesātayāya sātayābhyām sātayebhyaḥ
Ablativesātayāt sātayābhyām sātayebhyaḥ
Genitivesātayasya sātayayoḥ sātayānām
Locativesātaye sātayayoḥ sātayeṣu

Compound sātaya -

Adverb -sātayam -sātayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria