Declension table of sātavāhana

Deva

MasculineSingularDualPlural
Nominativesātavāhanaḥ sātavāhanau sātavāhanāḥ
Vocativesātavāhana sātavāhanau sātavāhanāḥ
Accusativesātavāhanam sātavāhanau sātavāhanān
Instrumentalsātavāhanena sātavāhanābhyām sātavāhanaiḥ sātavāhanebhiḥ
Dativesātavāhanāya sātavāhanābhyām sātavāhanebhyaḥ
Ablativesātavāhanāt sātavāhanābhyām sātavāhanebhyaḥ
Genitivesātavāhanasya sātavāhanayoḥ sātavāhanānām
Locativesātavāhane sātavāhanayoḥ sātavāhaneṣu

Compound sātavāhana -

Adverb -sātavāhanam -sātavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria