Declension table of ?sātavāha

Deva

MasculineSingularDualPlural
Nominativesātavāhaḥ sātavāhau sātavāhāḥ
Vocativesātavāha sātavāhau sātavāhāḥ
Accusativesātavāham sātavāhau sātavāhān
Instrumentalsātavāhena sātavāhābhyām sātavāhaiḥ sātavāhebhiḥ
Dativesātavāhāya sātavāhābhyām sātavāhebhyaḥ
Ablativesātavāhāt sātavāhābhyām sātavāhebhyaḥ
Genitivesātavāhasya sātavāhayoḥ sātavāhānām
Locativesātavāhe sātavāhayoḥ sātavāheṣu

Compound sātavāha -

Adverb -sātavāham -sātavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria