Declension table of ?sātatyacatuṣkaṭīkā

Deva

FeminineSingularDualPlural
Nominativesātatyacatuṣkaṭīkā sātatyacatuṣkaṭīke sātatyacatuṣkaṭīkāḥ
Vocativesātatyacatuṣkaṭīke sātatyacatuṣkaṭīke sātatyacatuṣkaṭīkāḥ
Accusativesātatyacatuṣkaṭīkām sātatyacatuṣkaṭīke sātatyacatuṣkaṭīkāḥ
Instrumentalsātatyacatuṣkaṭīkayā sātatyacatuṣkaṭīkābhyām sātatyacatuṣkaṭīkābhiḥ
Dativesātatyacatuṣkaṭīkāyai sātatyacatuṣkaṭīkābhyām sātatyacatuṣkaṭīkābhyaḥ
Ablativesātatyacatuṣkaṭīkāyāḥ sātatyacatuṣkaṭīkābhyām sātatyacatuṣkaṭīkābhyaḥ
Genitivesātatyacatuṣkaṭīkāyāḥ sātatyacatuṣkaṭīkayoḥ sātatyacatuṣkaṭīkānām
Locativesātatyacatuṣkaṭīkāyām sātatyacatuṣkaṭīkayoḥ sātatyacatuṣkaṭīkāsu

Adverb -sātatyacatuṣkaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria