Declension table of ?sātalā

Deva

FeminineSingularDualPlural
Nominativesātalā sātale sātalāḥ
Vocativesātale sātale sātalāḥ
Accusativesātalām sātale sātalāḥ
Instrumentalsātalayā sātalābhyām sātalābhiḥ
Dativesātalāyai sātalābhyām sātalābhyaḥ
Ablativesātalāyāḥ sātalābhyām sātalābhyaḥ
Genitivesātalāyāḥ sātalayoḥ sātalānām
Locativesātalāyām sātalayoḥ sātalāsu

Adverb -sātalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria