Declension table of ?sātala

Deva

MasculineSingularDualPlural
Nominativesātalaḥ sātalau sātalāḥ
Vocativesātala sātalau sātalāḥ
Accusativesātalam sātalau sātalān
Instrumentalsātalena sātalābhyām sātalaiḥ sātalebhiḥ
Dativesātalāya sātalābhyām sātalebhyaḥ
Ablativesātalāt sātalābhyām sātalebhyaḥ
Genitivesātalasya sātalayoḥ sātalānām
Locativesātale sātalayoḥ sātaleṣu

Compound sātala -

Adverb -sātalam -sātalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria