Declension table of ?sātāgiri

Deva

MasculineSingularDualPlural
Nominativesātāgiriḥ sātāgirī sātāgirayaḥ
Vocativesātāgire sātāgirī sātāgirayaḥ
Accusativesātāgirim sātāgirī sātāgirīn
Instrumentalsātāgiriṇā sātāgiribhyām sātāgiribhiḥ
Dativesātāgiraye sātāgiribhyām sātāgiribhyaḥ
Ablativesātāgireḥ sātāgiribhyām sātāgiribhyaḥ
Genitivesātāgireḥ sātāgiryoḥ sātāgirīṇām
Locativesātāgirau sātāgiryoḥ sātāgiriṣu

Compound sātāgiri -

Adverb -sātāgiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria