Declension table of ?sāsvādana

Deva

NeuterSingularDualPlural
Nominativesāsvādanam sāsvādane sāsvādanāni
Vocativesāsvādana sāsvādane sāsvādanāni
Accusativesāsvādanam sāsvādane sāsvādanāni
Instrumentalsāsvādanena sāsvādanābhyām sāsvādanaiḥ
Dativesāsvādanāya sāsvādanābhyām sāsvādanebhyaḥ
Ablativesāsvādanāt sāsvādanābhyām sāsvādanebhyaḥ
Genitivesāsvādanasya sāsvādanayoḥ sāsvādanānām
Locativesāsvādane sāsvādanayoḥ sāsvādaneṣu

Compound sāsvādana -

Adverb -sāsvādanam -sāsvādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria