Declension table of ?sāsu

Deva

NeuterSingularDualPlural
Nominativesāsu sāsunī sāsūni
Vocativesāsu sāsunī sāsūni
Accusativesāsu sāsunī sāsūni
Instrumentalsāsunā sāsubhyām sāsubhiḥ
Dativesāsune sāsubhyām sāsubhyaḥ
Ablativesāsunaḥ sāsubhyām sāsubhyaḥ
Genitivesāsunaḥ sāsunoḥ sāsūnām
Locativesāsuni sāsunoḥ sāsuṣu

Compound sāsu -

Adverb -sāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria