Declension table of ?sāsthivadha

Deva

MasculineSingularDualPlural
Nominativesāsthivadhaḥ sāsthivadhau sāsthivadhāḥ
Vocativesāsthivadha sāsthivadhau sāsthivadhāḥ
Accusativesāsthivadham sāsthivadhau sāsthivadhān
Instrumentalsāsthivadhena sāsthivadhābhyām sāsthivadhaiḥ sāsthivadhebhiḥ
Dativesāsthivadhāya sāsthivadhābhyām sāsthivadhebhyaḥ
Ablativesāsthivadhāt sāsthivadhābhyām sāsthivadhebhyaḥ
Genitivesāsthivadhasya sāsthivadhayoḥ sāsthivadhānām
Locativesāsthivadhe sāsthivadhayoḥ sāsthivadheṣu

Compound sāsthivadha -

Adverb -sāsthivadham -sāsthivadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria